ayurvedika.ru
О лепёшках из пшеницы и ячменя - ĀЮРВЕДИКА
bhāvaprakāśa-pūrvakhaṇḍa-miśraprakaraṇa - 12. kṛtānnavarga rōṭikā (пшеничная чапати/роти) śuṣkagōdhūmacūrṇēna kiñcitpuṣṭāñca pōlikām | taptakē svēdayētkṛtvā bhūryaṅgāraiśca tāṁ pacēt | siddhaiṣā rōṭikā prōktā guṇaṁ tasyā pracakṣmahē ||27|| rōṭikā balakṛdrucyā bṛṁhaṇī dhātuvardhanī | vātaghnī kaphakṛd gurvī dīptāgnīnāṁ prapūjitā ||28|| Тонкая лепёшка, замешанная из цельнозерновой1 пшеничной муки и воды, испечённая на сухой сковороде, пока из неё не испарится вода, а затем на горящих углях (на открытом
Головинов Андрей Юрьевич