сarakasaṁhitā — sūtrasthānam — 27. annapānavidhyadhyāyaḥ

annapraśaṁsā / хвала пище

prāṇāḥ prāṇabhṛtāmannamannaṁ lōkō’bhidhāvati |
varṇaḥ prasādaḥ sausvaryaṁ jīvitaṁ pratibhā sukham ||349||
tuṣṭiḥ puṣṭirbalaṁ mēdhā sarvamannē pratiṣṭhitam |

Пища поддерживает жизнь живых существ. Люди желают пищи. Красота, радость, приятный голос, долголетие, мудрость, счастье, удовлетворённость, упитанность, сила, разум [и память] – всё это поддерживается [полезной] пищей.

[Перевод Андрея Головинова]